तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्৷৷1.1.1৷৷
कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः৷৷1.1.2৷৷
चारित्रेण च को युक्तस्सर्वभूतेषु को हितः।
विद्वान्कः कस्समर्थश्च कश्चैकप्रियदर्शनः৷৷1.1.3৷৷
आत्मवान्को जितक्रोधो द्युतिमान्कोनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे৷৷1.1.4৷৷
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोसि ज्ञातुमेवं विधं नरम्৷৷1.1.5৷৷
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः।
श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्৷৷1.1.6৷৷
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नरः৷৷1.1.7৷৷
इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुतः।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी৷৷1.1.8৷৷
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः।
विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः৷৷1.1.9৷৷
महोरस्को महेष्वासो गूढजत्रुररिन्दमः।
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः৷৷1.1.10৷৷
समस्समविभक्ताङ्गस्स्निग्धवर्णः प्रतापवान्।
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः৷৷1.1.11৷৷
धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः।
यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान्৷৷1.1.12৷৷
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता৷৷1.1.13৷৷
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः৷৷1.1.14৷৷
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान्।
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः৷৷1.1.15৷৷
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः৷৷1.1.16৷৷
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव৷৷1.1.17৷৷
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः৷৷1.1.18৷৷
धनदेन समस्त्यागे सत्ये धर्म इवापरः।
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्৷৷1.1.19৷৷
ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम्।1-1-19-
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया৷৷1.1.20৷৷
यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः। 1-1-20-
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी৷৷1.1.21৷৷
पूर्वं दत्तवरा देवी वरमेनमयाचत।
विवासनं च रामस्य भरतस्याभिषेचनम्৷৷1.1.22৷৷
स सत्यवचनाद्राजा धर्मपाशेन संयतः।
विवासयामास सुतं रामं दशरथः प्रियम्৷৷1.1.23৷৷
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्.
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात्৷৷1.1.24৷৷
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोनुजगाम ह।
स्नेहाद्विनयसम्पन्नस्सुमित्रानन्दवर्धनः৷৷1.1.25৷৷
भ्रातरं दयितो भ्रातुस्सौभ्रात्रमनुदर्शयन्।
रामस्य दयिता भार्या नित्यं प्राणसमा हिता৷৷1.1.26৷৷
जनकस्य कुले जाता देवमायेव निर्मिता।
सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः৷৷1.1.27৷৷
सीताप्यनुगता रामं शशिनं रोहिणी यथा।
पौरैरनुगतो दूरं पित्रा दशरथेन च৷৷1.1.28৷৷
शृङ्गिबेरपुरे सूतं गङ्गाकूले व्यसर्जयत्।
गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्৷৷1.1.29৷৷
गुहेन सहितो रामो लक्ष्मणेन च सीतया।
ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः৷৷1.1.30৷৷
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्।
रम्यमावसथं कृत्वा रममाणा वने त्रयः৷৷1.1.31৷৷
देवगन्धर्वसङ्काशास्तत्र ते न्यवसन् सुखम्।
चित्रकूटं गते रामे पुत्रशोकातुरस्तथा৷৷1.1.32৷৷
राजा दशरथस्स्वर्गं जगाम विलपन्सुतम्।
मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः৷৷1.1.33৷৷
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः।
स जगाम वनं वीरो रामपादप्रसादकः৷৷1.1.34৷৷
गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम्।
अयाचद्भ्रातरं राममार्यभावपुरस्कृतः৷৷1.1.35৷৷
त्वमेव राजा धर्मज्ञ इति रामं वचोब्रवीत्।
रामोपि परमोदारस्सुमुखस्सुमहायशाः।
न चैच्छत्पितुरादेशाद्राज्यं रामो महाबलः৷৷1.1.36৷৷
पादुके चास्य राज्याय न्यासं दत्वा पुनःपुनः।
निवर्तयामास ततो भरतं भरताग्रजः৷৷1.1.37৷৷
स काममनवाप्यैव रामपादावुपस्पृशन्৷৷1.1.38৷৷
नन्दिग्रामेकरोद्राज्यं रामागमनकाङ्क्षया।
गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ৷৷1.1.39৷৷
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च।
तत्रागमनमेकाग्रो दण्डकान्प्रविवेश ह৷৷1.1.40৷৷
प्रविश्य तु महारण्यं रामो राजीवलोचनः।
विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह৷৷1.1.41৷৷
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्৷৷1.1.42৷৷
खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ।
वसतस्तस्य रामस्य वने वनचरैस्सह।
ऋषयोभ्यागमन्सर्वे वधायासुररक्षसाम्৷৷1.1.43৷৷
स तेषां प्रतिशुश्राव राक्षसानां तथा वने৷৷1.1.44৷৷
प्रतिज्ञातश्च रामेण वधस्संयति रक्षसाम्।
ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्৷৷1.1.45৷৷
तेन तत्रैव वसता जनस्थाननिवासिनी।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी৷৷1.1.46৷৷
ततश्शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्৷৷1.1.47৷৷
निजघान वने रामस्तेषां चैव पदानुगान्।
वने तस्मिन्निवसता जनस्थाननिवासिनाम्৷৷1.1.48৷৷
रक्षसां निहतान्यासन्सहस्राणि चतुर्दश।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः৷৷1.1.49৷৷
सहायं वरयामास मारीचं नाम राक्षसम्।
वार्यमाणस्सुबहुशो मारीचेन स रावणः৷৷1.1.50৷৷
न विरोधो बलवता क्षमो रावण तेन ते।
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः৷৷1.1.51৷৷
जगाम सह मारीचस्तस्याश्रमपदं तदा।
तेन मायाविना दूरमपवाह्य नृपात्मजौ৷৷1.1.52৷৷
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्।
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्৷৷1.1.53৷৷
राघवश्शोकसन्तप्तो विललापाकुलेन्द्रियः।
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्৷৷1.1.54৷৷
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह।
कबन्धन्नाम रूपेण विकृतं घोरदर्शनम्৷৷1.1.55৷৷
तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः।
स चास्य कथयामास शबरीं धर्मचारिणीम्৷৷1.1.56৷৷
श्रमणीं धर्मनिपुणामभिगच्छेति राघव।
सोभ्यगच्छन्महातेजाश्शबरीं शत्रुसूदनः ৷৷1.1.57৷৷
शबर्या पूजितस्सम्यग्रामो दशरथात्मजः।
पम्पातीरे हनुमता सङ्गतो वानरेण ह৷৷1.1.58৷৷
हनुमद्वचनाच्चैव सुग्रीवेण समागतः।
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः৷৷1.1.59৷৷
आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः।
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः৷৷1.1.60৷৷
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्।
ततो वानरराजेन वैरानुकथनं प्रति৷৷1.1.61৷৷
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ৷৷1.1.62৷৷
वालिनश्च बलं तत्र कथयामास वानरः।
सुग्रीवश्शङ्कितश्चासीन्नित्यं वीर्येण राघवे ৷৷1.1.63৷৷
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्।
दर्शयामास सुग्रीवो महापर्वतसन्निभम् ৷৷1.1.64৷৷
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् ৷৷1.1.65৷৷
बिभेद च पुनस्सालान्सप्तैकेन महेषुणा।
गिरिं रसातलं चैव जनयन्प्रत्ययं तथा ৷৷1.1.66৷৷
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः।
किष्किन्धां रामसहितो जगाम च गुहां तदा৷৷1.1.67৷৷
ततोगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः।
तेन नादेन महता निर्जगाम हरीश्वरः৷৷1.1.68৷৷
अनुमान्य तदा तारां सुग्रीवेण समागतः।
निजघान च तत्रैनं शरेणैकेन राघवः৷৷1.1.69৷৷
ततस्सुग्रीववचनाद्धत्वा वालिनमाहवे।
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्৷৷1.1.70৷৷
स च सर्वान्समानीय वानरान्वानरर्षभः।
दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्৷৷1.1.71৷৷
ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली।
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्৷৷1.1.72৷৷
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्।
ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्৷৷1.1.73৷৷
निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम्৷৷1.1.74৷৷
पञ्च सेनाग्रगान्हत्वा सप्तमन्त्रिसुतानपि।
शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्৷৷1.1.75৷৷
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्।
मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया৷৷1.1.76৷৷
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः৷৷1.1.77৷৷
सोधिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्।
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः৷৷1.1.78৷৷
ततस्सुग्रीवसहितो गत्वा तीरं महोदधेः।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः৷৷1.1.79৷৷
दर्शयामास चात्मानं समुद्रस्सरितां पतिः।
समुद्रवचनाच्चैव नलं सेतुमकारयत्৷৷1.1.80৷৷
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
रामः सीतामनुप्राप्य परां व्रीडामुपागमत्৷৷1.1.81৷৷
तामुवाच ततो रामः परुषं जनसंसदि।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती৷৷1.1.82৷৷
ततोग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्।
बभौ रामस्सम्प्रहृष्टः पूजितस्सर्वदैवतैः৷৷1.1.83৷৷
कर्मणा तेन महता त्रैलोक्यं सचराचरम्।
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः৷৷1.1.84৷৷
अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह৷৷1.1.85৷৷
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः৷৷1.1.86৷৷
भरद्वाजाश्रमं गत्वा रामस्सत्यपराक्रमः।
भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयत्৷৷1.1.87৷৷
पुनराख्यायिकां जल्पन्सुग्रीवसहितश्च सः।
पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा৷৷1.1.88৷৷
नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोनघः।
रामस्सीतामनुप्राप्य राज्यं पुनरवाप्तवान्৷৷1.1.89৷৷
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः।
निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः৷৷1.1.90৷৷
न पुत्रमरणं किञ्चिद्द्रक्ष्यन्ति पुरुषाः क्वचित्।
नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः৷৷1.1.91৷৷
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः।
न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा৷৷1.1.92৷৷
न चापि क्षुद्भयं तत्र न तस्करभयं तथा।
नगराणि च राष्ट्राणि धनधान्ययुतानि च৷৷1.1.93৷৷
नित्यं प्रमुदितास्सर्वे यथा कृतयुगे तथा।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः৷৷1.1.94৷৷
गवां कोट्ययुतं दत्वा ब्रह्मलोकं प्रयास्यति।
असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः৷৷1.1.95৷৷
राजवंशान्शतगुणान्स्थापयिष्यति राघवः।
चातुर्वर्ण्यं च लोकेस्मिन् स्वे स्वे धर्मे नियोक्ष्यति৷৷1.1.96৷৷
दशवर्षसहस्राणि दशवर्षशतानि च।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति৷৷1.1.97৷৷
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते৷৷1.1.98৷৷
एतदाख्यानमायुष्यं पठन्रामायणं नरः।
सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते৷৷1.1.99৷৷
पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात्।
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रोपि महत्वमीयात्৷৷1.1.100৷৷
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे (श्रीमद्रामायणकथासङ्क्षेपो नाम) प्रथमः सर्गः৷৷