संस्कृतम्
संस्कृतम्
मङ्गलश्लोकाः
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनन्ध्यायेत्सर्वविघ्नोपशान्तये॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भङ्करिष्यामि सिद्धिर्भवतु मे सदा ॥
येनाक्षरसमाम्नायमधिगम्य महेश्वरात्।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः॥
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम्।
पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्॥
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्॥
ॐ सह नाववतु सह नौ भुनक्तु। सह वीर्यं करवावहै तेजस्वि नावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः॥
आचार्यात्पादमादत्ते पादं शिष्य स्वमेधया।
पादं सब्रह्मचारिभ्य: पादं काल क्रमेण च॥
प्रारभ्यते न खलु विघ्नभयेन नीचै:
प्रारभ्य विघ्नविहता विरमन्ति मध्या: ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमाना:
आरब्धमुत्तमजना न परित्यजन्ति ॥
ॐ श्रीमहागणाधिपतये नमः ॐ श्रीमहासरस्वत्यै नमः
ॐ श्रीमात्रे नमः ॐ श्रीगुरुभ्यो नमः
नमः सर्वेभ्यः / सर्वेभ्यो नमः
सर्वेषां स्वागतम् (सु - आगतम् / सु-स्वागतम् = सु सु आअगतम् )
वर्णमाला (वर्ण / अक्षरम्)
अच् (स्वराः)
हल् (व्यञ्जनः)
नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्।
उद्धर्तुकामः सनकादि सिद्धानेतद्विमर्शे शिवसूत्रजालम्॥
1) अइउण् । 2) ऋऌक् ।
3) एओङ् । 4) ऐऔच् ।
5) हयवरट् । 6) लण् ।
7) ञमङणनम् । 8) झभञ् ।
9) घढधष् । 10) जबगडदश् ।
11) खफछठथचटतव् । 12) कपय् ।
13) शषसर् । 14) हल् ॥
इति चतुर्दश माहेश्वराणि सूत्राणि
॥ आपदं न प्रयुञ्जीत ॥ ॥ अष्टाध्यायी जगन्माता अमरकोषो जगत्पिता ॥
गुरु / दीर्घ - / S / ग ह्रस्व /लघु U / | / ल
संयुक्ताक्षराः गुणिताक्षराः
एकमात्रो भवेत् ह्रस्वो द्विमात्रो दीर्घ उच्यते ।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्द्धमात्रकम् ॥
व्याघ्री यथा हरेत्पुत्रान्दंष्ट्रभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान्पीडयेत् ॥
यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् ।
स्वजनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत् ॥
दशरथः - दाशरथिः
पाणिनिः - पणिनस्य अपत्यं पुमान्
पाठ्यांशाः
संस्कृतजगति वार्णाः द्विविधाः भवन्ति
वर्णानां विभागः [ मातृकावर्णरूपिणी ]
अनुनासिकाः ( य् व् ल् )
मुखसहितनासिकया
अननुनासिकाः ( य् व् ल् )
स्वराः
व्यञ्जनानि
कर्कशव्यञ्जनानि (1,2, श स ह [ खर् ]
मृदुव्यञ्जनानि (3 4 5 य र ल व ह ) हश्
वर्गीयव्यञ्जनानि
कु चु तु तु पु
अवर्गीयव्यञ्जनानि
अन्तस्थाः
ऊष्माणः
अच् / स्वराः
हल् / व्यञ्जनानि
चतुर्दश माहेश्वरसूत्राणि
वर्णमाला
प्राणाः
पादम्
ह्रस्वस्वराः
दीर्घस्वराः
अनुस्वारः
विसर्गः
अनुनासिकः
अल्पप्राणाः
महाप्राणाः
अयोगवाहाः
अनुस्वारः
विसर्गः
जिह्वामूलीयः
उपध्मानीयः
गुणिताक्षराणि
संयुक्ताक्षराणि ⇒ क्ष् त्र् ज्ञ्
द्वित्त्वाक्षराणि
उच्चारण स्थानानि
अकुहविसर्जनीयानां कण्ठः।
इचुयशानां तालु।
ऋटुरषाणां मूर्धा।
ऌतुलसानां दन्ताः।
उपूपध्मानीयानामोष्ठौ।
ञमङणनानां नासिका च।
एदैतोः कण्ठतालु।
ओदौतोः कण्ठोष्ठम्।
वकारस्य दन्तोष्ठम्।
जिह्वामूलीयस्य जिह्वामूलम्।
नासिकानुस्वारस्य।
यदि - तर्हि
यदा - तदा
यथा - तथा
यत्र - तत्र
अत्र = ఇక్కడ
तत्र = అక్కడ
सर्वत्र = అన్నిచోట్ల
अन्यत्र = వేరే చోట
एकत्र = ఒకే చోట
कुत्र = ఎక్కడ
అపి = కూడా
యథేచ్ఛ = యథా + ఇచ్ఛ
స్వేచ్ఛ = స్వ + ఇచ్ఛ
అస్థి = ఎముక, అస్తి = ఉన్నది
అస్థిపంజరమ్
అస్తిపంజరమ్
నా = అహమ్ ఆవామ్ వయమ్
మమ ఆవయోః అస్మాకమ్
నీ = త్వమ్ యువామ్ యూయమ్
తవ యువయోః యుష్మాకమ్
ప్రథమ పురుష = లిఖతి లిఖతః లిఖన్తి
సః తౌ తే
మధ్యమ పురుష = లిఖసి లిఖథః లిఖథ
త్వమ్ యువామ్ యూయమ్
ఉత్తమ పురుష = లిఖామి లిఖావః లిఖామః
అహమ్ ఆవామ్ వయమ్
सप्तककाराः
किम् कुत्र कति कदा कुतः कथम् किमर्थम्
కిమ్
మ పుం కః
మ స్త్రీ కా
మ నపుం కిమ్
ఏకవచన బహువచన ప్రశ్నాకర్తృవాచకాలు
కః = ఎవడు
కే = ఎవరు(పుం)
కా = ఎవతె
కాః = ఎవరు(స్త్రీ)
కిమ్ = ఏది
కాని = ఏవి
కమ్ = ఎవడిని
కాన్ = ఎవరిని
కామ్ = ఎవతెను
కాః = ఏ స్త్రీలను
కిమ్ = దేనిని
కాని = వేటిని
కేన = ఎవడిచేత
కైః = ఎవరిచేత(పుం)
కయా = ఎవతెచేత
కాభిః = ఏ స్త్రీలచేత
కేన = దేనిచేత
కైః = వేటిచేత
కస్మై = ఎవడికొరకు
కేభ్యః = ఎవరికొరకు
కస్యై = ఎవతెకొరకు
కాభ్యః =ఏ స్త్రీలకొరకు
కస్మై = దేనికొరకు
కేభ్యః = వేటికొరకు
కస్మాత్ = ఎవడివలన
కేభ్యః = ఎవరివలన
కస్యాః = ఎవతె వలన
కాభ్యః = ఏ స్త్రీలవలన
కస్మాత్ = దేని వలన
కేభ్యః = వేటివలన
కస్య = ఎవడియొక్క
కేషామ్ = ఎవరియొక్క
కస్యాః = ఎవతెయొక్క
కాసామ్ = ఏ స్త్రీలయొక్క
కస్య = దేనియొక్క
కేషామ్ = వేటియొక్క
కస్మిన్ = ఎవడియందు
కేషు = ఎవరియందు
కస్యామ్ = ఎవతెయందు
కాసు ... ఏ స్త్రీలయందు
కస్మిన్ = దేనియందు
కేషు = వేటియందు
మరికొన్ని ముఖ్యమైన ప్రశ్నావాచకాలు
కథమ్ = ఎట్లు
కుతః = ఎటు(నుండి)
కియత్ = ఎంత
కిమర్థం = ఎందుకు
కుత్ర = ఎక్కడ
అజన్త = అచ్ + అన్త
హలన్త = హల్ + అన్త
ద్వివిధమ్ [సుప్తిఙన్తం పదమ్ १.४.१४] సుప్ తిఙ్ అన్తమ్ పదమ్
సు ఔ జస్
ప్
తిప్ తిస్ ఝి
తిఙ్
సుబన్తమ్ = సుప్ + అన్తమ్ = శబ్దాః (రామ, రమా, ఫల, జల)
అవ్యయమ్
తిఙన్తమ్ = తిఙ్ + అన్తమ్ = ధాతవః (పిబతి, లిఖతి)
దద్ధోజనమ్
దధ్యోదనమ్ = దధి + ఓదనమ్ => గుణసన్ధి
సర్వే జనాః సుఖినో భవన్తు
సర్వే జనాస్సుఖినో భవన్తు
अचानामक्षराणामुच्चारणरूपाणि
उदाहरणार्थं "अ" अक्षरं स्वीकृतमत्र।
ह्रस्वः उदात्तः अनुनासिकः अकारः
ह्रस्वः उदात्तः अननुनासिकः अकारः
ह्रस्वः अनुदात्तः अनुनासिकः अकारः
ह्रस्वः अनुदात्तः अननुनासिकः अकारः
ह्रस्वः स्वरितः अनुनासिकः अकारः
ह्रस्वः स्वरितः अननुनासिकः अकारः
दीर्घः उदात्तः अनुनासिकः अकारः
दीर्घः उदात्तः अननुनासिकः अकारः
दीर्घः अनुदात्तः अनुनासिकः अकारः
दीर्घः अनुदात्तः अननुनासिकः अकारः
दीर्घः स्वरितः अनुनासिकः अकारः
दीर्घः स्वरितः अननुनासिकः अकारः
प्लुतः उदात्तः अनुनासिकः अकारः
प्लुतः उदात्तः अननुनासिकः अकारः
प्लुतः अनुदात्तः अनुनासिकः अकारः
प्लुतः अनुदात्तः अननुनासिकः अकारः
प्लुतः स्वरितः अनुनासिकः अकारः
प्लुतः स्वरितः अननुनासिकः अकारः
आहत्य अष्टादश उच्चारणरूपाणि भवन्ति।