निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्।
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुका:॥१.१.३॥
दुर्भगो बत लोकोऽयं यदवो नितरामपि।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम्॥३.२.८॥
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनु:।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम्॥३.२२.३१॥
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत॥३.२३.४३॥
॥ ध्रुव उवाच ॥
योऽन्त: प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधर: स्वधाम्ना।
अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्॥४.९/१०.६॥
॥ श्रीप्रह्राद उवाच ॥
श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम्।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥७.५.२३॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्॥७.५.२४॥
आरिराधयिषु: कृष्णं महिष्या तुल्यशीलया।
युक्त: सांवत्सरं वीरो दधार द्वादशीव्रतम्॥ ९.४.२९ ॥
मुमुचुर्मुनयो देवा: सुमनांसि मुदान्विता:।
मन्दं मन्दं जलधरा जगर्जुरनुसागरम्॥१०.३.७॥
निशीथे तमउद्भूते जायमाने जनार्दने।
देवक्यां देवरूपिण्यां विष्णु: सर्वगुहाशय:।
आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कल:॥१०.३.८॥
तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम् ।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥
महार्हवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् ।
उद्दामकाञ्च्यङ्गदकङ्कणादिभिर्विरोचमानं वसुदेव ऐक्षत ॥ १० ॥
जनेषु दह्यमानेषु कामलोभदवाग्निना ।
न तप्यसेऽग्निना मुक्तो गङ्गाम्भ:स्थ इव द्विप: ॥ ११.७.२९ ॥
॥ श्रीब्राह्मण उवाच ॥
सन्ति मे गुरवो राजन् बहवो बुद्ध्युपाश्रिता: ।
यतो बुद्धिमुपादाय मुक्तोऽटामीह तान् शृणु ॥ ११.७.३२ ॥
पृथिवी वायुराकाशमापोऽग्निश्चन्द्रमा रवि:।
कपोतोऽजगर: सिन्धु: पतङ्गो मधुकृद् गज:॥११.७.३३॥
मधुहाहरिणो मीन: पिङ्गला कुररोऽर्भक:।
कुमारी शरकृत् सर्प ऊर्णनाभि: सुपेशकृत्॥११.७.३४॥
एते मे गुरवो राजन् चतुर्विंशतिराश्रिता:।
शिक्षा वृत्तिभिरेतेषामन्वशिक्षमिहात्मन:॥११.७.३५॥